A 392-8 Vairāgyaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 392/8
Title: Vairāgyaśataka
Dimensions: 24.4 x 10.9 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7619
Remarks:
Reel No. A 392-8 Inventory No. 84337
Title Vairāgyaśataka
Author Nīlakaṇṭhadīkṣita
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State Complete
Size 24.4 x 10.9 cm
Folios 6
Lines per Folio 10
Foliation figures in lower right-hand margin of the verso
Scribe Nīlakaṇtḥa Dīkṣita
Place of Deposit NAK
Accession No. 5/7619
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
āśte kaścanabhikṣuḥ saṃgṛhṛnnavyayānidaśa ||
na mametyavyayayugalaṃ yā cāmastaṃ kim astyuṃnyat || 1 ||
dhī sacivaṃ dhairyabalaṃ saṃkalpavirodhi śāṃtidhanaṃ ||
viśvatraya viṣayam idaṃ vairāgyaṃ nāma sāmrājyaṃ || 2 ||
rājñovibhyatilokā rājāno punar itopi vairibhyaḥ ||
ā braṃhamaṇaḥ kṛtāṃtād akutobhayam aspṛhārājyaṃ || 3 || (fol. 1v1–4)
End
sākhyaṃ (!) yogo nigamā bhaktiḥ karmapratipattir iti ||
ekatra sakalam eva kevalam mabhimyktam ekatra || 102 ||
mādhvaṃkīkaṭadeśe kapi punarāmānupāyadhvam ||
āśrayaṃ rājadhānīṃ kāśīmāśīviṣāṃkasya || 103 || (fol. 6v3–4)
Colophon
iti śrīmad bharadvājakula jaladhikaustubha śrīkaṃtḥa manaṣtḥāpanācārya (!) caturadhikaśatapravaṃdhanirvāhaka śrīman mahāvratayāji śrīmad aṇpaiyyadīkṣita sahodaryya śrīmad āṃvādīkṣita pautreṇa śrīman nārāyaṇadīkṣitātmajena bhūmidevī saṃbhavena śrīnīlakaṃtḥadīkṣitena viracitāsu kṛtiṣu vairāgyaśatakaṃ saṃpūrṇaṃ || || śrī sāṃvasadāśivo jayatu || || śrī || || 6 || || (fol. 6v5–8)
Microfilm Details
Reel No. A 392/8
Date of Filming 17-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 04-11-2003
Bibliography