A 392-8 Vairāgyaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 392/8
Title: Vairāgyaśataka
Dimensions: 24.4 x 10.9 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7619
Remarks:


Reel No. A 392-8 Inventory No. 84337

Title Vairāgyaśataka

Author Nīlakaṇṭhadīkṣita

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Complete

Size 24.4 x 10.9 cm

Folios 6

Lines per Folio 10

Foliation figures in lower right-hand margin of the verso

Scribe Nīlakaṇtḥa Dīkṣita

Place of Deposit NAK

Accession No. 5/7619

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

āśte kaścanabhikṣuḥ saṃgṛhṛnnavyayānidaśa ||

na mametyavyayayugalaṃ yā cāmastaṃ kim astyuṃnyat || 1 ||

dhī sacivaṃ dhairyabalaṃ saṃkalpavirodhi śāṃtidhanaṃ ||

viśvatraya viṣayam idaṃ vairāgyaṃ nāma sāmrājyaṃ || 2 ||

rājñovibhyatilokā rājāno punar itopi vairibhyaḥ ||

ā braṃhamaṇaḥ kṛtāṃtād akutobhayam aspṛhārājyaṃ || 3 || (fol. 1v1–4)

End

sākhyaṃ (!) yogo nigamā bhaktiḥ karmapratipattir iti ||

ekatra sakalam eva kevalam mabhimyktam ekatra || 102 ||

mādhvaṃkīkaṭadeśe kapi punarāmānupāyadhvam ||

āśrayaṃ rājadhānīṃ kāśīmāśīviṣāṃkasya || 103 || (fol. 6v3–4)

Colophon

iti śrīmad bharadvājakula jaladhikaustubha śrīkaṃtḥa manaṣtḥāpanācārya (!) caturadhikaśatapravaṃdhanirvāhaka śrīman mahāvratayāji śrīmad aṇpaiyyadīkṣita sahodaryya śrīmad āṃvādīkṣita pautreṇa śrīman nārāyaṇadīkṣitātmajena bhūmidevī saṃbhavena śrīnīlakaṃtḥadīkṣitena viracitāsu kṛtiṣu vairāgyaśatakaṃ saṃpūrṇaṃ || || śrī sāṃvasadāśivo jayatu || || śrī || || 6 || || (fol. 6v5–8)

Microfilm Details

Reel No. A 392/8

Date of Filming 17-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 04-11-2003

Bibliography